A 448-22 Dūrvāsāṣṭamīvratapūjākathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 448/22
Title: Dūrvāsāṣṭamīvratapūjākathā
Dimensions: 25.8 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1091
Remarks:


Reel No. A 448-22 Inventory No.: 20242

Title Dūrvāṣṭamīvratapūjākathā

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x.11.0 cm

Folios 11

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mu.sa.pū. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1091

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha muktābharaṇasaptamīvratapūjā tatra prayogaḥ

prā[[ta]]r nnityakarmma vidhāya vratagrahaṇaṃ śuklāṃbaradharam iti viṣṇuṃ prārthya gaṇeśaṃ natvā oṁ viṣṇuḥ 3 adyetyādi amukī devī ahaṃ sakalapāpakṣayapūrvakaṃ anyajanmani janmāntare vā iha akhaḍasaubhāgyaphalāvāptaye adyārabhya śarīrāvasānaparyyantaṃ muktābharaṇasaptamīvrataṃ kariṣye  (fol. 1v1–5)

End

meghāvṛte varatale harite vanāṃte

prāpyāṣṭamīṃ saphaladāṃ amalā[ṃ] nabhasye

dūrbāphalākṣatatilaiḥ pratipūjayed yā

dūrbaiva vṛddhim upayāti sutai[[ḥ]] suhṛdbhiḥ (fol. 11v3–5)

Colophon

iti bhaviṣyottare dūrvāṣṭamīvratapūjākathā samāptā

dakṣiṇādānam, oṁ viṣṇuḥ 3 adyehetyādi amukī devī ahaṃ kṛtasya dūrbāṣṭamīvratapūjāyāḥ kathāśravaṇasya ca sāṅga- (fol. 11v5–7)

Microfilm Details

Reel No. A 448/22

Date of Filming 22-11-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-07-2009

Bibliography